Declension table of ?ardhapāñcālaka

Deva

NeuterSingularDualPlural
Nominativeardhapāñcālakam ardhapāñcālake ardhapāñcālakāni
Vocativeardhapāñcālaka ardhapāñcālake ardhapāñcālakāni
Accusativeardhapāñcālakam ardhapāñcālake ardhapāñcālakāni
Instrumentalardhapāñcālakena ardhapāñcālakābhyām ardhapāñcālakaiḥ
Dativeardhapāñcālakāya ardhapāñcālakābhyām ardhapāñcālakebhyaḥ
Ablativeardhapāñcālakāt ardhapāñcālakābhyām ardhapāñcālakebhyaḥ
Genitiveardhapāñcālakasya ardhapāñcālakayoḥ ardhapāñcālakānām
Locativeardhapāñcālake ardhapāñcālakayoḥ ardhapāñcālakeṣu

Compound ardhapāñcālaka -

Adverb -ardhapāñcālakam -ardhapāñcālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria