Declension table of ?ardhapādika

Deva

NeuterSingularDualPlural
Nominativeardhapādikam ardhapādike ardhapādikāni
Vocativeardhapādika ardhapādike ardhapādikāni
Accusativeardhapādikam ardhapādike ardhapādikāni
Instrumentalardhapādikena ardhapādikābhyām ardhapādikaiḥ
Dativeardhapādikāya ardhapādikābhyām ardhapādikebhyaḥ
Ablativeardhapādikāt ardhapādikābhyām ardhapādikebhyaḥ
Genitiveardhapādikasya ardhapādikayoḥ ardhapādikānām
Locativeardhapādike ardhapādikayoḥ ardhapādikeṣu

Compound ardhapādika -

Adverb -ardhapādikam -ardhapādikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria