Declension table of ?ardhapādika

Deva

MasculineSingularDualPlural
Nominativeardhapādikaḥ ardhapādikau ardhapādikāḥ
Vocativeardhapādika ardhapādikau ardhapādikāḥ
Accusativeardhapādikam ardhapādikau ardhapādikān
Instrumentalardhapādikena ardhapādikābhyām ardhapādikaiḥ ardhapādikebhiḥ
Dativeardhapādikāya ardhapādikābhyām ardhapādikebhyaḥ
Ablativeardhapādikāt ardhapādikābhyām ardhapādikebhyaḥ
Genitiveardhapādikasya ardhapādikayoḥ ardhapādikānām
Locativeardhapādike ardhapādikayoḥ ardhapādikeṣu

Compound ardhapādika -

Adverb -ardhapādikam -ardhapādikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria