Declension table of ?ardhamuṇḍā

Deva

FeminineSingularDualPlural
Nominativeardhamuṇḍā ardhamuṇḍe ardhamuṇḍāḥ
Vocativeardhamuṇḍe ardhamuṇḍe ardhamuṇḍāḥ
Accusativeardhamuṇḍām ardhamuṇḍe ardhamuṇḍāḥ
Instrumentalardhamuṇḍayā ardhamuṇḍābhyām ardhamuṇḍābhiḥ
Dativeardhamuṇḍāyai ardhamuṇḍābhyām ardhamuṇḍābhyaḥ
Ablativeardhamuṇḍāyāḥ ardhamuṇḍābhyām ardhamuṇḍābhyaḥ
Genitiveardhamuṇḍāyāḥ ardhamuṇḍayoḥ ardhamuṇḍānām
Locativeardhamuṇḍāyām ardhamuṇḍayoḥ ardhamuṇḍāsu

Adverb -ardhamuṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria