Declension table of ?ardhamātrikā

Deva

FeminineSingularDualPlural
Nominativeardhamātrikā ardhamātrike ardhamātrikāḥ
Vocativeardhamātrike ardhamātrike ardhamātrikāḥ
Accusativeardhamātrikām ardhamātrike ardhamātrikāḥ
Instrumentalardhamātrikayā ardhamātrikābhyām ardhamātrikābhiḥ
Dativeardhamātrikāyai ardhamātrikābhyām ardhamātrikābhyaḥ
Ablativeardhamātrikāyāḥ ardhamātrikābhyām ardhamātrikābhyaḥ
Genitiveardhamātrikāyāḥ ardhamātrikayoḥ ardhamātrikāṇām
Locativeardhamātrikāyām ardhamātrikayoḥ ardhamātrikāsu

Adverb -ardhamātrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria