Declension table of ?ardhamātrika

Deva

NeuterSingularDualPlural
Nominativeardhamātrikam ardhamātrike ardhamātrikāṇi
Vocativeardhamātrika ardhamātrike ardhamātrikāṇi
Accusativeardhamātrikam ardhamātrike ardhamātrikāṇi
Instrumentalardhamātrikeṇa ardhamātrikābhyām ardhamātrikaiḥ
Dativeardhamātrikāya ardhamātrikābhyām ardhamātrikebhyaḥ
Ablativeardhamātrikāt ardhamātrikābhyām ardhamātrikebhyaḥ
Genitiveardhamātrikasya ardhamātrikayoḥ ardhamātrikāṇām
Locativeardhamātrike ardhamātrikayoḥ ardhamātrikeṣu

Compound ardhamātrika -

Adverb -ardhamātrikam -ardhamātrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria