Declension table of ?ardhamātra

Deva

NeuterSingularDualPlural
Nominativeardhamātram ardhamātre ardhamātrāṇi
Vocativeardhamātra ardhamātre ardhamātrāṇi
Accusativeardhamātram ardhamātre ardhamātrāṇi
Instrumentalardhamātreṇa ardhamātrābhyām ardhamātraiḥ
Dativeardhamātrāya ardhamātrābhyām ardhamātrebhyaḥ
Ablativeardhamātrāt ardhamātrābhyām ardhamātrebhyaḥ
Genitiveardhamātrasya ardhamātrayoḥ ardhamātrāṇām
Locativeardhamātre ardhamātrayoḥ ardhamātreṣu

Compound ardhamātra -

Adverb -ardhamātram -ardhamātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria