Declension table of ?ardhamānuṣa

Deva

MasculineSingularDualPlural
Nominativeardhamānuṣaḥ ardhamānuṣau ardhamānuṣāḥ
Vocativeardhamānuṣa ardhamānuṣau ardhamānuṣāḥ
Accusativeardhamānuṣam ardhamānuṣau ardhamānuṣān
Instrumentalardhamānuṣeṇa ardhamānuṣābhyām ardhamānuṣaiḥ ardhamānuṣebhiḥ
Dativeardhamānuṣāya ardhamānuṣābhyām ardhamānuṣebhyaḥ
Ablativeardhamānuṣāt ardhamānuṣābhyām ardhamānuṣebhyaḥ
Genitiveardhamānuṣasya ardhamānuṣayoḥ ardhamānuṣāṇām
Locativeardhamānuṣe ardhamānuṣayoḥ ardhamānuṣeṣu

Compound ardhamānuṣa -

Adverb -ardhamānuṣam -ardhamānuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria