Declension table of ?ardhakūṭa

Deva

MasculineSingularDualPlural
Nominativeardhakūṭaḥ ardhakūṭau ardhakūṭāḥ
Vocativeardhakūṭa ardhakūṭau ardhakūṭāḥ
Accusativeardhakūṭam ardhakūṭau ardhakūṭān
Instrumentalardhakūṭena ardhakūṭābhyām ardhakūṭaiḥ ardhakūṭebhiḥ
Dativeardhakūṭāya ardhakūṭābhyām ardhakūṭebhyaḥ
Ablativeardhakūṭāt ardhakūṭābhyām ardhakūṭebhyaḥ
Genitiveardhakūṭasya ardhakūṭayoḥ ardhakūṭānām
Locativeardhakūṭe ardhakūṭayoḥ ardhakūṭeṣu

Compound ardhakūṭa -

Adverb -ardhakūṭam -ardhakūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria