Declension table of ?ardhakaṃsikā

Deva

FeminineSingularDualPlural
Nominativeardhakaṃsikā ardhakaṃsike ardhakaṃsikāḥ
Vocativeardhakaṃsike ardhakaṃsike ardhakaṃsikāḥ
Accusativeardhakaṃsikām ardhakaṃsike ardhakaṃsikāḥ
Instrumentalardhakaṃsikayā ardhakaṃsikābhyām ardhakaṃsikābhiḥ
Dativeardhakaṃsikāyai ardhakaṃsikābhyām ardhakaṃsikābhyaḥ
Ablativeardhakaṃsikāyāḥ ardhakaṃsikābhyām ardhakaṃsikābhyaḥ
Genitiveardhakaṃsikāyāḥ ardhakaṃsikayoḥ ardhakaṃsikānām
Locativeardhakaṃsikāyām ardhakaṃsikayoḥ ardhakaṃsikāsu

Adverb -ardhakaṃsikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria