Declension table of ?ardhaka

Deva

MasculineSingularDualPlural
Nominativeardhakaḥ ardhakau ardhakāḥ
Vocativeardhaka ardhakau ardhakāḥ
Accusativeardhakam ardhakau ardhakān
Instrumentalardhakena ardhakābhyām ardhakaiḥ ardhakebhiḥ
Dativeardhakāya ardhakābhyām ardhakebhyaḥ
Ablativeardhakāt ardhakābhyām ardhakebhyaḥ
Genitiveardhakasya ardhakayoḥ ardhakānām
Locativeardhake ardhakayoḥ ardhakeṣu

Compound ardhaka -

Adverb -ardhakam -ardhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria