Declension table of ?ardhakṣetra

Deva

NeuterSingularDualPlural
Nominativeardhakṣetram ardhakṣetre ardhakṣetrāṇi
Vocativeardhakṣetra ardhakṣetre ardhakṣetrāṇi
Accusativeardhakṣetram ardhakṣetre ardhakṣetrāṇi
Instrumentalardhakṣetreṇa ardhakṣetrābhyām ardhakṣetraiḥ
Dativeardhakṣetrāya ardhakṣetrābhyām ardhakṣetrebhyaḥ
Ablativeardhakṣetrāt ardhakṣetrābhyām ardhakṣetrebhyaḥ
Genitiveardhakṣetrasya ardhakṣetrayoḥ ardhakṣetrāṇām
Locativeardhakṣetre ardhakṣetrayoḥ ardhakṣetreṣu

Compound ardhakṣetra -

Adverb -ardhakṣetram -ardhakṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria