Declension table of ?ardhakṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeardhakṛṣṭam ardhakṛṣṭe ardhakṛṣṭāni
Vocativeardhakṛṣṭa ardhakṛṣṭe ardhakṛṣṭāni
Accusativeardhakṛṣṭam ardhakṛṣṭe ardhakṛṣṭāni
Instrumentalardhakṛṣṭena ardhakṛṣṭābhyām ardhakṛṣṭaiḥ
Dativeardhakṛṣṭāya ardhakṛṣṭābhyām ardhakṛṣṭebhyaḥ
Ablativeardhakṛṣṭāt ardhakṛṣṭābhyām ardhakṛṣṭebhyaḥ
Genitiveardhakṛṣṭasya ardhakṛṣṭayoḥ ardhakṛṣṭānām
Locativeardhakṛṣṭe ardhakṛṣṭayoḥ ardhakṛṣṭeṣu

Compound ardhakṛṣṭa -

Adverb -ardhakṛṣṭam -ardhakṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria