Declension table of ?ardhadvicaturaska

Deva

NeuterSingularDualPlural
Nominativeardhadvicaturaskam ardhadvicaturaske ardhadvicaturaskāni
Vocativeardhadvicaturaska ardhadvicaturaske ardhadvicaturaskāni
Accusativeardhadvicaturaskam ardhadvicaturaske ardhadvicaturaskāni
Instrumentalardhadvicaturaskena ardhadvicaturaskābhyām ardhadvicaturaskaiḥ
Dativeardhadvicaturaskāya ardhadvicaturaskābhyām ardhadvicaturaskebhyaḥ
Ablativeardhadvicaturaskāt ardhadvicaturaskābhyām ardhadvicaturaskebhyaḥ
Genitiveardhadvicaturaskasya ardhadvicaturaskayoḥ ardhadvicaturaskānām
Locativeardhadvicaturaske ardhadvicaturaskayoḥ ardhadvicaturaskeṣu

Compound ardhadvicaturaska -

Adverb -ardhadvicaturaskam -ardhadvicaturaskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria