Declension table of ?ardhadrauṇikā

Deva

FeminineSingularDualPlural
Nominativeardhadrauṇikā ardhadrauṇike ardhadrauṇikāḥ
Vocativeardhadrauṇike ardhadrauṇike ardhadrauṇikāḥ
Accusativeardhadrauṇikām ardhadrauṇike ardhadrauṇikāḥ
Instrumentalardhadrauṇikayā ardhadrauṇikābhyām ardhadrauṇikābhiḥ
Dativeardhadrauṇikāyai ardhadrauṇikābhyām ardhadrauṇikābhyaḥ
Ablativeardhadrauṇikāyāḥ ardhadrauṇikābhyām ardhadrauṇikābhyaḥ
Genitiveardhadrauṇikāyāḥ ardhadrauṇikayoḥ ardhadrauṇikānām
Locativeardhadrauṇikāyām ardhadrauṇikayoḥ ardhadrauṇikāsu

Adverb -ardhadrauṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria