Declension table of ?ardhadrauṇika

Deva

NeuterSingularDualPlural
Nominativeardhadrauṇikam ardhadrauṇike ardhadrauṇikāni
Vocativeardhadrauṇika ardhadrauṇike ardhadrauṇikāni
Accusativeardhadrauṇikam ardhadrauṇike ardhadrauṇikāni
Instrumentalardhadrauṇikena ardhadrauṇikābhyām ardhadrauṇikaiḥ
Dativeardhadrauṇikāya ardhadrauṇikābhyām ardhadrauṇikebhyaḥ
Ablativeardhadrauṇikāt ardhadrauṇikābhyām ardhadrauṇikebhyaḥ
Genitiveardhadrauṇikasya ardhadrauṇikayoḥ ardhadrauṇikānām
Locativeardhadrauṇike ardhadrauṇikayoḥ ardhadrauṇikeṣu

Compound ardhadrauṇika -

Adverb -ardhadrauṇikam -ardhadrauṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria