Declension table of ?ardhacaturtha

Deva

NeuterSingularDualPlural
Nominativeardhacaturtham ardhacaturthe ardhacaturthāni
Vocativeardhacaturtha ardhacaturthe ardhacaturthāni
Accusativeardhacaturtham ardhacaturthe ardhacaturthāni
Instrumentalardhacaturthena ardhacaturthābhyām ardhacaturthaiḥ
Dativeardhacaturthāya ardhacaturthābhyām ardhacaturthebhyaḥ
Ablativeardhacaturthāt ardhacaturthābhyām ardhacaturthebhyaḥ
Genitiveardhacaturthasya ardhacaturthayoḥ ardhacaturthānām
Locativeardhacaturthe ardhacaturthayoḥ ardhacaturtheṣu

Compound ardhacaturtha -

Adverb -ardhacaturtham -ardhacaturthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria