Declension table of ?ardhacandropama

Deva

NeuterSingularDualPlural
Nominativeardhacandropamam ardhacandropame ardhacandropamāṇi
Vocativeardhacandropama ardhacandropame ardhacandropamāṇi
Accusativeardhacandropamam ardhacandropame ardhacandropamāṇi
Instrumentalardhacandropameṇa ardhacandropamābhyām ardhacandropamaiḥ
Dativeardhacandropamāya ardhacandropamābhyām ardhacandropamebhyaḥ
Ablativeardhacandropamāt ardhacandropamābhyām ardhacandropamebhyaḥ
Genitiveardhacandropamasya ardhacandropamayoḥ ardhacandropamāṇām
Locativeardhacandropame ardhacandropamayoḥ ardhacandropameṣu

Compound ardhacandropama -

Adverb -ardhacandropamam -ardhacandropamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria