Declension table of ?ardhacandrākāra

Deva

NeuterSingularDualPlural
Nominativeardhacandrākāram ardhacandrākāre ardhacandrākārāṇi
Vocativeardhacandrākāra ardhacandrākāre ardhacandrākārāṇi
Accusativeardhacandrākāram ardhacandrākāre ardhacandrākārāṇi
Instrumentalardhacandrākāreṇa ardhacandrākārābhyām ardhacandrākāraiḥ
Dativeardhacandrākārāya ardhacandrākārābhyām ardhacandrākārebhyaḥ
Ablativeardhacandrākārāt ardhacandrākārābhyām ardhacandrākārebhyaḥ
Genitiveardhacandrākārasya ardhacandrākārayoḥ ardhacandrākārāṇām
Locativeardhacandrākāre ardhacandrākārayoḥ ardhacandrākāreṣu

Compound ardhacandrākāra -

Adverb -ardhacandrākāram -ardhacandrākārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria