Declension table of ?ardhabhāskara

Deva

MasculineSingularDualPlural
Nominativeardhabhāskaraḥ ardhabhāskarau ardhabhāskarāḥ
Vocativeardhabhāskara ardhabhāskarau ardhabhāskarāḥ
Accusativeardhabhāskaram ardhabhāskarau ardhabhāskarān
Instrumentalardhabhāskareṇa ardhabhāskarābhyām ardhabhāskaraiḥ ardhabhāskarebhiḥ
Dativeardhabhāskarāya ardhabhāskarābhyām ardhabhāskarebhyaḥ
Ablativeardhabhāskarāt ardhabhāskarābhyām ardhabhāskarebhyaḥ
Genitiveardhabhāskarasya ardhabhāskarayoḥ ardhabhāskarāṇām
Locativeardhabhāskare ardhabhāskarayoḥ ardhabhāskareṣu

Compound ardhabhāskara -

Adverb -ardhabhāskaram -ardhabhāskarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria