Declension table of ?ardhabhāginī

Deva

FeminineSingularDualPlural
Nominativeardhabhāginī ardhabhāginyau ardhabhāginyaḥ
Vocativeardhabhāgini ardhabhāginyau ardhabhāginyaḥ
Accusativeardhabhāginīm ardhabhāginyau ardhabhāginīḥ
Instrumentalardhabhāginyā ardhabhāginībhyām ardhabhāginībhiḥ
Dativeardhabhāginyai ardhabhāginībhyām ardhabhāginībhyaḥ
Ablativeardhabhāginyāḥ ardhabhāginībhyām ardhabhāginībhyaḥ
Genitiveardhabhāginyāḥ ardhabhāginyoḥ ardhabhāginīnām
Locativeardhabhāginyām ardhabhāginyoḥ ardhabhāginīṣu

Compound ardhabhāgini - ardhabhāginī -

Adverb -ardhabhāgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria