Declension table of ?ardhabhāgin

Deva

MasculineSingularDualPlural
Nominativeardhabhāgī ardhabhāginau ardhabhāginaḥ
Vocativeardhabhāgin ardhabhāginau ardhabhāginaḥ
Accusativeardhabhāginam ardhabhāginau ardhabhāginaḥ
Instrumentalardhabhāginā ardhabhāgibhyām ardhabhāgibhiḥ
Dativeardhabhāgine ardhabhāgibhyām ardhabhāgibhyaḥ
Ablativeardhabhāginaḥ ardhabhāgibhyām ardhabhāgibhyaḥ
Genitiveardhabhāginaḥ ardhabhāginoḥ ardhabhāginām
Locativeardhabhāgini ardhabhāginoḥ ardhabhāgiṣu

Compound ardhabhāgi -

Adverb -ardhabhāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria