Declension table of ?ardhabhāga

Deva

MasculineSingularDualPlural
Nominativeardhabhāgaḥ ardhabhāgau ardhabhāgāḥ
Vocativeardhabhāga ardhabhāgau ardhabhāgāḥ
Accusativeardhabhāgam ardhabhāgau ardhabhāgān
Instrumentalardhabhāgena ardhabhāgābhyām ardhabhāgaiḥ ardhabhāgebhiḥ
Dativeardhabhāgāya ardhabhāgābhyām ardhabhāgebhyaḥ
Ablativeardhabhāgāt ardhabhāgābhyām ardhabhāgebhyaḥ
Genitiveardhabhāgasya ardhabhāgayoḥ ardhabhāgānām
Locativeardhabhāge ardhabhāgayoḥ ardhabhāgeṣu

Compound ardhabhāga -

Adverb -ardhabhāgam -ardhabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria