Declension table of ?ardhāśana

Deva

NeuterSingularDualPlural
Nominativeardhāśanam ardhāśane ardhāśanāni
Vocativeardhāśana ardhāśane ardhāśanāni
Accusativeardhāśanam ardhāśane ardhāśanāni
Instrumentalardhāśanena ardhāśanābhyām ardhāśanaiḥ
Dativeardhāśanāya ardhāśanābhyām ardhāśanebhyaḥ
Ablativeardhāśanāt ardhāśanābhyām ardhāśanebhyaḥ
Genitiveardhāśanasya ardhāśanayoḥ ardhāśanānām
Locativeardhāśane ardhāśanayoḥ ardhāśaneṣu

Compound ardhāśana -

Adverb -ardhāśanam -ardhāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria