Declension table of ?ardhāvaśeṣā

Deva

FeminineSingularDualPlural
Nominativeardhāvaśeṣā ardhāvaśeṣe ardhāvaśeṣāḥ
Vocativeardhāvaśeṣe ardhāvaśeṣe ardhāvaśeṣāḥ
Accusativeardhāvaśeṣām ardhāvaśeṣe ardhāvaśeṣāḥ
Instrumentalardhāvaśeṣayā ardhāvaśeṣābhyām ardhāvaśeṣābhiḥ
Dativeardhāvaśeṣāyai ardhāvaśeṣābhyām ardhāvaśeṣābhyaḥ
Ablativeardhāvaśeṣāyāḥ ardhāvaśeṣābhyām ardhāvaśeṣābhyaḥ
Genitiveardhāvaśeṣāyāḥ ardhāvaśeṣayoḥ ardhāvaśeṣāṇām
Locativeardhāvaśeṣāyām ardhāvaśeṣayoḥ ardhāvaśeṣāsu

Adverb -ardhāvaśeṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria