Declension table of ?ardhāvabhedaka

Deva

MasculineSingularDualPlural
Nominativeardhāvabhedakaḥ ardhāvabhedakau ardhāvabhedakāḥ
Vocativeardhāvabhedaka ardhāvabhedakau ardhāvabhedakāḥ
Accusativeardhāvabhedakam ardhāvabhedakau ardhāvabhedakān
Instrumentalardhāvabhedakena ardhāvabhedakābhyām ardhāvabhedakaiḥ ardhāvabhedakebhiḥ
Dativeardhāvabhedakāya ardhāvabhedakābhyām ardhāvabhedakebhyaḥ
Ablativeardhāvabhedakāt ardhāvabhedakābhyām ardhāvabhedakebhyaḥ
Genitiveardhāvabhedakasya ardhāvabhedakayoḥ ardhāvabhedakānām
Locativeardhāvabhedake ardhāvabhedakayoḥ ardhāvabhedakeṣu

Compound ardhāvabhedaka -

Adverb -ardhāvabhedakam -ardhāvabhedakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria