Declension table of ?ardhāvabheda

Deva

NeuterSingularDualPlural
Nominativeardhāvabhedam ardhāvabhede ardhāvabhedāni
Vocativeardhāvabheda ardhāvabhede ardhāvabhedāni
Accusativeardhāvabhedam ardhāvabhede ardhāvabhedāni
Instrumentalardhāvabhedena ardhāvabhedābhyām ardhāvabhedaiḥ
Dativeardhāvabhedāya ardhāvabhedābhyām ardhāvabhedebhyaḥ
Ablativeardhāvabhedāt ardhāvabhedābhyām ardhāvabhedebhyaḥ
Genitiveardhāvabhedasya ardhāvabhedayoḥ ardhāvabhedānām
Locativeardhāvabhede ardhāvabhedayoḥ ardhāvabhedeṣu

Compound ardhāvabheda -

Adverb -ardhāvabhedam -ardhāvabhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria