Declension table of ?ardhārdhahāni

Deva

FeminineSingularDualPlural
Nominativeardhārdhahāniḥ ardhārdhahānī ardhārdhahānayaḥ
Vocativeardhārdhahāne ardhārdhahānī ardhārdhahānayaḥ
Accusativeardhārdhahānim ardhārdhahānī ardhārdhahānīḥ
Instrumentalardhārdhahānyā ardhārdhahānibhyām ardhārdhahānibhiḥ
Dativeardhārdhahānyai ardhārdhahānaye ardhārdhahānibhyām ardhārdhahānibhyaḥ
Ablativeardhārdhahānyāḥ ardhārdhahāneḥ ardhārdhahānibhyām ardhārdhahānibhyaḥ
Genitiveardhārdhahānyāḥ ardhārdhahāneḥ ardhārdhahānyoḥ ardhārdhahānīnām
Locativeardhārdhahānyām ardhārdhahānau ardhārdhahānyoḥ ardhārdhahāniṣu

Compound ardhārdhahāni -

Adverb -ardhārdhahāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria