Declension table of ?ardhārdha

Deva

NeuterSingularDualPlural
Nominativeardhārdham ardhārdhe ardhārdhāni
Vocativeardhārdha ardhārdhe ardhārdhāni
Accusativeardhārdham ardhārdhe ardhārdhāni
Instrumentalardhārdhena ardhārdhābhyām ardhārdhaiḥ
Dativeardhārdhāya ardhārdhābhyām ardhārdhebhyaḥ
Ablativeardhārdhāt ardhārdhābhyām ardhārdhebhyaḥ
Genitiveardhārdhasya ardhārdhayoḥ ardhārdhānām
Locativeardhārdhe ardhārdhayoḥ ardhārdheṣu

Compound ardhārdha -

Adverb -ardhārdham -ardhārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria