Declension table of ?ardhāmbu

Deva

MasculineSingularDualPlural
Nominativeardhāmbuḥ ardhāmbū ardhāmbavaḥ
Vocativeardhāmbo ardhāmbū ardhāmbavaḥ
Accusativeardhāmbum ardhāmbū ardhāmbūn
Instrumentalardhāmbunā ardhāmbubhyām ardhāmbubhiḥ
Dativeardhāmbave ardhāmbubhyām ardhāmbubhyaḥ
Ablativeardhāmboḥ ardhāmbubhyām ardhāmbubhyaḥ
Genitiveardhāmboḥ ardhāmbvoḥ ardhāmbūnām
Locativeardhāmbau ardhāmbvoḥ ardhāmbuṣu

Compound ardhāmbu -

Adverb -ardhāmbu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria