Declension table of ?ardhāṅga

Deva

NeuterSingularDualPlural
Nominativeardhāṅgam ardhāṅge ardhāṅgāni
Vocativeardhāṅga ardhāṅge ardhāṅgāni
Accusativeardhāṅgam ardhāṅge ardhāṅgāni
Instrumentalardhāṅgena ardhāṅgābhyām ardhāṅgaiḥ
Dativeardhāṅgāya ardhāṅgābhyām ardhāṅgebhyaḥ
Ablativeardhāṅgāt ardhāṅgābhyām ardhāṅgebhyaḥ
Genitiveardhāṅgasya ardhāṅgayoḥ ardhāṅgānām
Locativeardhāṅge ardhāṅgayoḥ ardhāṅgeṣu

Compound ardhāṅga -

Adverb -ardhāṅgam -ardhāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria