Declension table of ?ardhāṃśinī

Deva

FeminineSingularDualPlural
Nominativeardhāṃśinī ardhāṃśinyau ardhāṃśinyaḥ
Vocativeardhāṃśini ardhāṃśinyau ardhāṃśinyaḥ
Accusativeardhāṃśinīm ardhāṃśinyau ardhāṃśinīḥ
Instrumentalardhāṃśinyā ardhāṃśinībhyām ardhāṃśinībhiḥ
Dativeardhāṃśinyai ardhāṃśinībhyām ardhāṃśinībhyaḥ
Ablativeardhāṃśinyāḥ ardhāṃśinībhyām ardhāṃśinībhyaḥ
Genitiveardhāṃśinyāḥ ardhāṃśinyoḥ ardhāṃśinīnām
Locativeardhāṃśinyām ardhāṃśinyoḥ ardhāṃśinīṣu

Compound ardhāṃśini - ardhāṃśinī -

Adverb -ardhāṃśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria