Declension table of ?arcicayiṣu

Deva

NeuterSingularDualPlural
Nominativearcicayiṣu arcicayiṣuṇī arcicayiṣūṇi
Vocativearcicayiṣu arcicayiṣuṇī arcicayiṣūṇi
Accusativearcicayiṣu arcicayiṣuṇī arcicayiṣūṇi
Instrumentalarcicayiṣuṇā arcicayiṣubhyām arcicayiṣubhiḥ
Dativearcicayiṣuṇe arcicayiṣubhyām arcicayiṣubhyaḥ
Ablativearcicayiṣuṇaḥ arcicayiṣubhyām arcicayiṣubhyaḥ
Genitivearcicayiṣuṇaḥ arcicayiṣuṇoḥ arcicayiṣūṇām
Locativearcicayiṣuṇi arcicayiṣuṇoḥ arcicayiṣuṣu

Compound arcicayiṣu -

Adverb -arcicayiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria