Declension table of ?arcaddhūma

Deva

NeuterSingularDualPlural
Nominativearcaddhūmam arcaddhūme arcaddhūmāni
Vocativearcaddhūma arcaddhūme arcaddhūmāni
Accusativearcaddhūmam arcaddhūme arcaddhūmāni
Instrumentalarcaddhūmena arcaddhūmābhyām arcaddhūmaiḥ
Dativearcaddhūmāya arcaddhūmābhyām arcaddhūmebhyaḥ
Ablativearcaddhūmāt arcaddhūmābhyām arcaddhūmebhyaḥ
Genitivearcaddhūmasya arcaddhūmayoḥ arcaddhūmānām
Locativearcaddhūme arcaddhūmayoḥ arcaddhūmeṣu

Compound arcaddhūma -

Adverb -arcaddhūmam -arcaddhūmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria