Declension table of ?arcaddhūma

Deva

MasculineSingularDualPlural
Nominativearcaddhūmaḥ arcaddhūmau arcaddhūmāḥ
Vocativearcaddhūma arcaddhūmau arcaddhūmāḥ
Accusativearcaddhūmam arcaddhūmau arcaddhūmān
Instrumentalarcaddhūmena arcaddhūmābhyām arcaddhūmaiḥ arcaddhūmebhiḥ
Dativearcaddhūmāya arcaddhūmābhyām arcaddhūmebhyaḥ
Ablativearcaddhūmāt arcaddhūmābhyām arcaddhūmebhyaḥ
Genitivearcaddhūmasya arcaddhūmayoḥ arcaddhūmānām
Locativearcaddhūme arcaddhūmayoḥ arcaddhūmeṣu

Compound arcaddhūma -

Adverb -arcaddhūmam -arcaddhūmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria