Declension table of ?arcāvat

Deva

NeuterSingularDualPlural
Nominativearcāvat arcāvantī arcāvatī arcāvanti
Vocativearcāvat arcāvantī arcāvatī arcāvanti
Accusativearcāvat arcāvantī arcāvatī arcāvanti
Instrumentalarcāvatā arcāvadbhyām arcāvadbhiḥ
Dativearcāvate arcāvadbhyām arcāvadbhyaḥ
Ablativearcāvataḥ arcāvadbhyām arcāvadbhyaḥ
Genitivearcāvataḥ arcāvatoḥ arcāvatām
Locativearcāvati arcāvatoḥ arcāvatsu

Adverb -arcāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria