Declension table of ?arcāvat

Deva

MasculineSingularDualPlural
Nominativearcāvān arcāvantau arcāvantaḥ
Vocativearcāvan arcāvantau arcāvantaḥ
Accusativearcāvantam arcāvantau arcāvataḥ
Instrumentalarcāvatā arcāvadbhyām arcāvadbhiḥ
Dativearcāvate arcāvadbhyām arcāvadbhyaḥ
Ablativearcāvataḥ arcāvadbhyām arcāvadbhyaḥ
Genitivearcāvataḥ arcāvatoḥ arcāvatām
Locativearcāvati arcāvatoḥ arcāvatsu

Compound arcāvat -

Adverb -arcāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria