Declension table of ?arbudamāhātmya

Deva

NeuterSingularDualPlural
Nominativearbudamāhātmyam arbudamāhātmye arbudamāhātmyāni
Vocativearbudamāhātmya arbudamāhātmye arbudamāhātmyāni
Accusativearbudamāhātmyam arbudamāhātmye arbudamāhātmyāni
Instrumentalarbudamāhātmyena arbudamāhātmyābhyām arbudamāhātmyaiḥ
Dativearbudamāhātmyāya arbudamāhātmyābhyām arbudamāhātmyebhyaḥ
Ablativearbudamāhātmyāt arbudamāhātmyābhyām arbudamāhātmyebhyaḥ
Genitivearbudamāhātmyasya arbudamāhātmyayoḥ arbudamāhātmyānām
Locativearbudamāhātmye arbudamāhātmyayoḥ arbudamāhātmyeṣu

Compound arbudamāhātmya -

Adverb -arbudamāhātmyam -arbudamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria