Declension table of ?araśana

Deva

NeuterSingularDualPlural
Nominativearaśanam araśane araśanāni
Vocativearaśana araśane araśanāni
Accusativearaśanam araśane araśanāni
Instrumentalaraśanena araśanābhyām araśanaiḥ
Dativearaśanāya araśanābhyām araśanebhyaḥ
Ablativearaśanāt araśanābhyām araśanebhyaḥ
Genitivearaśanasya araśanayoḥ araśanānām
Locativearaśane araśanayoḥ araśaneṣu

Compound araśana -

Adverb -araśanam -araśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria