Declension table of ?aratnimātra

Deva

NeuterSingularDualPlural
Nominativearatnimātram aratnimātre aratnimātrāṇi
Vocativearatnimātra aratnimātre aratnimātrāṇi
Accusativearatnimātram aratnimātre aratnimātrāṇi
Instrumentalaratnimātreṇa aratnimātrābhyām aratnimātraiḥ
Dativearatnimātrāya aratnimātrābhyām aratnimātrebhyaḥ
Ablativearatnimātrāt aratnimātrābhyām aratnimātrebhyaḥ
Genitivearatnimātrasya aratnimātrayoḥ aratnimātrāṇām
Locativearatnimātre aratnimātrayoḥ aratnimātreṣu

Compound aratnimātra -

Adverb -aratnimātram -aratnimātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria