Declension table of ?aratijña

Deva

NeuterSingularDualPlural
Nominativearatijñam aratijñe aratijñāni
Vocativearatijña aratijñe aratijñāni
Accusativearatijñam aratijñe aratijñāni
Instrumentalaratijñena aratijñābhyām aratijñaiḥ
Dativearatijñāya aratijñābhyām aratijñebhyaḥ
Ablativearatijñāt aratijñābhyām aratijñebhyaḥ
Genitivearatijñasya aratijñayoḥ aratijñānām
Locativearatijñe aratijñayoḥ aratijñeṣu

Compound aratijña -

Adverb -aratijñam -aratijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria