Declension table of ?aratha

Deva

NeuterSingularDualPlural
Nominativearatham arathe arathāni
Vocativearatha arathe arathāni
Accusativearatham arathe arathāni
Instrumentalarathena arathābhyām arathaiḥ
Dativearathāya arathābhyām arathebhyaḥ
Ablativearathāt arathābhyām arathebhyaḥ
Genitivearathasya arathayoḥ arathānām
Locativearathe arathayoḥ aratheṣu

Compound aratha -

Adverb -aratham -arathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria