Declension table of ?arata

Deva

MasculineSingularDualPlural
Nominativearataḥ aratau aratāḥ
Vocativearata aratau aratāḥ
Accusativearatam aratau aratān
Instrumentalaratena aratābhyām arataiḥ aratebhiḥ
Dativearatāya aratābhyām aratebhyaḥ
Ablativearatāt aratābhyām aratebhyaḥ
Genitivearatasya aratayoḥ aratānām
Locativearate aratayoḥ arateṣu

Compound arata -

Adverb -aratam -aratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria