Declension table of ?aramiṣā

Deva

FeminineSingularDualPlural
Nominativearamiṣā aramiṣe aramiṣāḥ
Vocativearamiṣe aramiṣe aramiṣāḥ
Accusativearamiṣām aramiṣe aramiṣāḥ
Instrumentalaramiṣayā aramiṣābhyām aramiṣābhiḥ
Dativearamiṣāyai aramiṣābhyām aramiṣābhyaḥ
Ablativearamiṣāyāḥ aramiṣābhyām aramiṣābhyaḥ
Genitivearamiṣāyāḥ aramiṣayoḥ aramiṣāṇām
Locativearamiṣāyām aramiṣayoḥ aramiṣāsu

Adverb -aramiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria