Declension table of ?arakṣita

Deva

MasculineSingularDualPlural
Nominativearakṣitaḥ arakṣitau arakṣitāḥ
Vocativearakṣita arakṣitau arakṣitāḥ
Accusativearakṣitam arakṣitau arakṣitān
Instrumentalarakṣitena arakṣitābhyām arakṣitaiḥ arakṣitebhiḥ
Dativearakṣitāya arakṣitābhyām arakṣitebhyaḥ
Ablativearakṣitāt arakṣitābhyām arakṣitebhyaḥ
Genitivearakṣitasya arakṣitayoḥ arakṣitānām
Locativearakṣite arakṣitayoḥ arakṣiteṣu

Compound arakṣita -

Adverb -arakṣitam -arakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria