Declension table of ?arakṣasya

Deva

NeuterSingularDualPlural
Nominativearakṣasyam arakṣasye arakṣasyāni
Vocativearakṣasya arakṣasye arakṣasyāni
Accusativearakṣasyam arakṣasye arakṣasyāni
Instrumentalarakṣasyena arakṣasyābhyām arakṣasyaiḥ
Dativearakṣasyāya arakṣasyābhyām arakṣasyebhyaḥ
Ablativearakṣasyāt arakṣasyābhyām arakṣasyebhyaḥ
Genitivearakṣasyasya arakṣasyayoḥ arakṣasyānām
Locativearakṣasye arakṣasyayoḥ arakṣasyeṣu

Compound arakṣasya -

Adverb -arakṣasyam -arakṣasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria