Declension table of ?arajanīkṛtā

Deva

FeminineSingularDualPlural
Nominativearajanīkṛtā arajanīkṛte arajanīkṛtāḥ
Vocativearajanīkṛte arajanīkṛte arajanīkṛtāḥ
Accusativearajanīkṛtām arajanīkṛte arajanīkṛtāḥ
Instrumentalarajanīkṛtayā arajanīkṛtābhyām arajanīkṛtābhiḥ
Dativearajanīkṛtāyai arajanīkṛtābhyām arajanīkṛtābhyaḥ
Ablativearajanīkṛtāyāḥ arajanīkṛtābhyām arajanīkṛtābhyaḥ
Genitivearajanīkṛtāyāḥ arajanīkṛtayoḥ arajanīkṛtānām
Locativearajanīkṛtāyām arajanīkṛtayoḥ arajanīkṛtāsu

Adverb -arajanīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria