Declension table of ?arajanīkṛta

Deva

NeuterSingularDualPlural
Nominativearajanīkṛtam arajanīkṛte arajanīkṛtāni
Vocativearajanīkṛta arajanīkṛte arajanīkṛtāni
Accusativearajanīkṛtam arajanīkṛte arajanīkṛtāni
Instrumentalarajanīkṛtena arajanīkṛtābhyām arajanīkṛtaiḥ
Dativearajanīkṛtāya arajanīkṛtābhyām arajanīkṛtebhyaḥ
Ablativearajanīkṛtāt arajanīkṛtābhyām arajanīkṛtebhyaḥ
Genitivearajanīkṛtasya arajanīkṛtayoḥ arajanīkṛtānām
Locativearajanīkṛte arajanīkṛtayoḥ arajanīkṛteṣu

Compound arajanīkṛta -

Adverb -arajanīkṛtam -arajanīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria