Declension table of ?arahita

Deva

MasculineSingularDualPlural
Nominativearahitaḥ arahitau arahitāḥ
Vocativearahita arahitau arahitāḥ
Accusativearahitam arahitau arahitān
Instrumentalarahitena arahitābhyām arahitaiḥ arahitebhiḥ
Dativearahitāya arahitābhyām arahitebhyaḥ
Ablativearahitāt arahitābhyām arahitebhyaḥ
Genitivearahitasya arahitayoḥ arahitānām
Locativearahite arahitayoḥ arahiteṣu

Compound arahita -

Adverb -arahitam -arahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria