Declension table of ?arātinudā

Deva

FeminineSingularDualPlural
Nominativearātinudā arātinude arātinudāḥ
Vocativearātinude arātinude arātinudāḥ
Accusativearātinudām arātinude arātinudāḥ
Instrumentalarātinudayā arātinudābhyām arātinudābhiḥ
Dativearātinudāyai arātinudābhyām arātinudābhyaḥ
Ablativearātinudāyāḥ arātinudābhyām arātinudābhyaḥ
Genitivearātinudāyāḥ arātinudayoḥ arātinudānām
Locativearātinudāyām arātinudayoḥ arātinudāsu

Adverb -arātinudam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria